Kundalini Stotram in hindi

Kundalini Stotram in hindi

Kundalini Stotram in hindi

images 3 3

नमस्ते देवदेवेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥

प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥

असारे घोरसंसारे भवरोगात् कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥

इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४ ॥

इति प्राणतोषिणीतन्त्रे कुण्डलिनी स्तोत्रम् ।

kundalini mantra,kundalini,kundalini stotra,kundalini stuti stotra,kundalini stotram,kundalini awakening,kundalini yoga,kundalini jagran,kundalini stuti stotram,kundalini stuti stotra hindi,kundalini jagran vidhi in hindi,kundalini stuti stotra – hindi,kundalini sahastranaam stotram,kundalini stuti stotra ( hindi ),siddha kunjika stotram in hindi,kundalini shakti,kundalini jagran mantra,kundalini stuti,siddha kunjika stotram,kundalinii stotra

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *