Deena Bandhu Ashtakam lyrics in hindi

Deena Bandhu Ashtakam lyrics in hindi

Deena Bandhu Ashtakam lyrics in hindi

images 2023 12 20T230829.722 3

यस्मादिदं जगदुदेति चतुर्मुखाद्यं
यस्मिन्नवस्थितमशेषमशेषमूले ।
यत्रोपयाति विलयं च समस्तमन्ते
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ १ ॥

चक्रं सहस्रकरचारु करारविन्दे
गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ २ ॥

येनोद्धृता वसुमती सलिले निमग्ना
नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ३ ॥

यस्यार्द्रदृष्टिवशतस्तु सुरास्समृद्धिं
कोपेक्षणेन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ४ ॥

गायन्ति सामकुशला यमजं मखेषु
ध्यायन्ति धीरमतयो यतयो विविक्ते ।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ५ ॥

आकाररूपगुणयोगविवर्जितोऽपि
भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यस्सर्वगोऽपि कृतशेषशरीरशय्यो
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ६ ॥

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रबृन्दै-
राराध्यते भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ७ ॥

यन्नामकीर्तनपरः श्वपचोऽपि मानं
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणेक्षणेन
दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥ ८ ॥

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितं ।
यः पठेत्प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं दीनबन्ध्वष्टकम् ।

deena bandhu,ashtakam,he deena bandhu,deena bandhu special song,deena bandhu shiva songs in telugu,deena bandhu vittahla jai,shri dina bandhu ashtakam,deena bandhu tume,deenabandhu ashtakam,subramanya ashtakam,sri deenabandhu ashtakam,sri subramanya ashtakam,sri deenabandhu ashtakam mp3,sri deenabandhu ashtakam ke labh,sri deenabandhu ashtakam lyrics,sri deenabandhu ashtakam ke fayde,shree deenabandhu ashtakam benefits,deen bandhu kripa sindhu govind

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *