Dhanvantari Mantra lyrics in hindi

Dhanvantari Mantra lyrics in hindi

Dhanvantari Mantra lyrics in hindi

images 2023 12 21T112001.598 3

ध्यानम् ।
अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥

धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥

मन्त्रम् ।
ओं नमो भगवते वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा ।

गायत्री ।
ओं वासुदेवाय विद्महे सुधाहस्ताय धीमहि तन्नो धन्वन्तरिः प्रचोदयात् ।

तारकमन्त्रम् ।
ओं धं धन्वन्तरये नमः ।

[** पाठान्तरं –
ध्यानम् ।
शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यं
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

मन्त्रः ।
ओं नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वन्तरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।
**]

dhanvantari mantra,dhanvantari mantra for healing,dhanvantari,dhanvantri mantra,dhanvantari mantra 108 times,dhanvantari mantra for good health,dhanvantari stotram,mantra,mantra for health,dhanvantari chants,dhanvantari (deity),dhanvantari puja,dhanvantri maha mantra,mantra for healing,mantras for health,dhanvantari maha mantra,dhanvantari aarti in hindi,dhanvantari gayatri mantra,dhanvantri,dhanvantari mantra with lyrics,healing mantras

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *