Ratha Saptami Sloka in hindi

Ratha Saptami Sloka in hindi

Ratha Saptami Sloka in hindi

images 31 3

अर्कपत्र स्नान श्लोकाः ।
सप्तसप्तिप्रिये देवि सप्तलोकैकदीपिके ।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम् ॥ १ ॥

यन्मयात्र कृतं पापं पूर्वं सप्तसु जन्मसु ।
तत्सर्वं शोकमोहौ च माकरी हन्तु सप्तमी ॥ २ ॥

नमामि सप्तमीं देवीं सर्वपापप्रणाशिनीम् ।
सप्तार्कपत्रस्नानेन मम पापं व्यापोहतु ॥ ३ ॥

अर्घ्य श्लोकम् ।
सप्त सप्ति वहप्रीत सप्तलोक प्रदीपन ।
सप्तमी सहितो देव गृहाणार्घ्यं दिवाकर ॥ १ ॥

—————
अन्य पाठः –
यदा जन्मकृतं पापं मया जन्मसु जन्मसु ।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ॥ १

एतज्जन्म कृतं पापं यच्च जन्मान्तरार्जितम् ।
मनो वाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥ २

इति सप्तविधं पापं स्नानान्मे सप्त सप्तिके ।
सप्तव्याधि समायुक्तं हर माकरि सप्तमी ॥ ३

सप्त सप्त महासप्त सप्त द्वीपा वसुन्धरा ।
श्वेतार्क पर्णमादाय सप्तमी रथ सप्तमी ॥ ४

ratha saptami,durga saptshati in hindi,ratha saptami special,durga saptshati hindi,durga saptashati path in hindi,durga path in hindi,durga saptashati path in hindi audio,hindi vrat katha,argala stotram in hindi,durga saptshati katha,astrology in hindi,ratha saptami 2023,ratha saptami 2022,lord surya bhajans in hindi,ratha saptami muggulu,ratha sapthami,ratha saptami mantra chanting,ratha saptami 2023 date and time,ratha saptami dharma sandehalu

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *