Sami Vruksha Prarthana in hindi

Sami Vruksha Prarthana in hindi

Sami Vruksha Prarthana in hindi

images 38 3

(दशम्यां सायाह्नॆ शमीपूजां कृत्वा-तदनंतरं ध्यायॆत्)

शमी शमय तॆ पापं शमी शत्रु विनाशिनी ।
अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनि ॥ १ ॥

शमीं कमलपत्राक्षीं शमीं कंटकधारिणीम् ।
आरॊहतु शमीं लक्ष्मीं नृणामायुष्यवर्धनीम् ॥ २ ॥

नमॊ विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणॆ ।
त्वत्तः पत्रं प्रतीक्ष्यामि सदा मॆ विजयी भव ॥ ३ ॥

धर्मात्मा सत्यसंधश्च रामॊ दाशरथिर्यदि ।
पौरुषॆ चाऽप्रतिद्वंद्वश्चरैनं जहिरावणिम् ॥ ४ ॥

अमंगळानां प्रशमीं दुष्कृतस्य च नाशिनीम् ।
दुःस्वप्नहारिणीं धन्यां प्रपद्यॆऽहं शमीं शुभाम् ॥ ५ ॥

Sami Vruksha Prarthana in hindi in hindi,garbhavstha prarthna in hindi,night prayer in hindi,prarthana,morning prayer in hindi,shama yachana mantra in hindi,prathna in hindi,prarthna,prarthana hindi rhymes,yeshu ki prarthna,bible vachan in hindi,garbh samvad in hindi,garbh sanskar in hindi,hindi bhajan,prayer song in hindi,bible in hindi,pavitra bible in hindi,school prayer in hindi,subah ki prarthana,hindi bible vachan,subah ki prarthna,bible study in hindi

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *