Sri Purushottama Stuti lyrics in hindi

Sri Purushottama Stuti lyrics in hindi

Sri Purushottama Stuti lyrics in hindi

images 83 3

ओं नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥ १ ॥

गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर ।
मूर्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ २ ॥

करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत ।
सदसद्रूप सद्भाव सदसद्भावभावन ॥ ३ ॥

नित्यानित्यप्रपञ्चात्मन् निष्प्रपञ्चामलाश्रित ।
एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ ४ ॥

यः स्थूलसूक्ष्मः प्रकटः प्रकाशो
यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो-
-र्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ५ ॥

इति श्रीविष्णुपुराणे प्रथमांशे विंशोऽध्याये प्रह्लादकृत श्री पुरुषोत्तम स्तुतिः ।

purushottam stuti,he rama purushottama,purushottam maas,purushottam month,shrimad bhagwat geeta in hindi,devotional series in hindi,geeta updesh in hindi,purushottam sahastranaam stotra with lyrics,purushottama sahasranama,hey ram purushottama narhare,he rama purushottama narhare,hey rama purushottama narhare,bhagwat geeta saar in hindi,bhagwad geeta shlok in hindi,purushottam sahasranamavali,ram stuti,purushottam sahastranam

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *