Sri Sudarshana Kavacham lyrics in hindi

Sri Sudarshana Kavacham lyrics in hindi

Sri Sudarshana Kavacham lyrics in hindi

images 2023 12 22T213656.129 3

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद ।
सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १ ॥

नारद उवाच ।
शृणुष्वेह द्विजश्रेष्ठ पवित्रं परमाद्भुतम् ।
सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थसाधकम् ॥ २ ॥

कवचस्यास्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुप् तथा स्मृतम् ।
सुदर्शनमहाविष्णुर्देवता सम्प्रचक्षते ॥ ३ ॥

ह्रां बीजं शक्तिरत्रोक्ता ह्रीं क्रों कीलकमिष्यते ।
शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४ ॥

घ्राणं पातु महादैत्यरिपुरव्याद्दृशौ मम ।
सहस्रारः शृतिं पातु कपोलं देववल्लभः ॥ ५ ॥

विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः ।
कण्ठं पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वरः ॥ ६ ॥

भुजौ मे पातु विजयी करौ कैटभनाशनः ।
षट्कोणसंस्थितः पातु हृदयं धाम मामकम् ॥ ७ ॥

मध्यं पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।
सर्वयुधमयः पातु कटिं श्रोणिं महाद्युतिः ॥ ८ ॥

सोमसूर्याग्निनयनः ऊरू पातु च मामकौ ।
गुह्यं पातु महामायो जानुनी तु जगत्पतिः ॥ ९ ॥

जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः ।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १० ॥

सकलायुधसम्पूर्णो निखिलाङ्गं सुदर्शनः ।
य इदं कवचं दिव्यं परमानन्ददायिनम् ॥ ११ ॥

सौदर्शनमिदं यो वै सदा शुद्धः पठेन्नरः ।
तस्यार्थसिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२ ॥

कूश्माण्डचण्डभूताद्याः ये च दुष्टा ग्रहाः स्मृताः ।
पलायन्तेऽनिशं भीताः वर्मणोऽस्य प्रभावतः ॥ १३ ॥

कुष्टापस्मारगुल्माद्याः व्याधयः कर्महेतुकाः ।
नश्यन्त्येतन्मन्त्रिताम्बुपानात् सप्तदिनावधि ॥ १४ ॥

अनेन मन्त्रितां मृत्स्नां तुलसीमूलसंस्थिताम् ।
ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन्नरः ।
वर्मणोऽस्य प्रभावेन सर्वान्कामानवाप्नुयात् ॥ १५ ॥

इति श्रीभृगुसंहिते श्री सुदर्शन कवचम् ।

sudarshana kavacham,sudarshan kavacham,sudarshan kavach in gujarati lyrics,sudarshana kavacham with lyrics,sudarshan kavach with lyrics,sudarshan kavach,sudarshana kavacham in telugu,sudarshan kavach in gujarati,shri sudarshan kavacham,sudarshan kavach in sanskrit,sudarshan kavach in hindi,sudarshan kavacham with lyrics,sudarshan kavach lyrics in hindi,sudarshan kavach in hindi lyrics,shri sudarshan kavach,sudarshana chakra,sudarshan kavach hindi mein

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *