Triveni Stotram in hindi

Triveni Stotram in hindi

Triveni Stotram in hindi

images 6 3

मुक्तामयालङ्कृतमुद्रवेणी
भक्ताभयत्राणसुबद्धवेणी ।
मत्तालिगुञ्जन्मकरन्दवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ १ ॥

लोकत्रयैश्वर्यनिदानवेणी
तापत्रयोच्चाटनबद्धवेणी ।
धर्मार्थकामाकलनैकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ २ ॥

मुक्ताङ्गनामोहनसिद्धवेणी
भक्तान्तरानन्दसुबोधवेणी ।
वृत्त्यन्तरोद्वेगविवेकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३ ॥

दुग्धोदधिस्फूर्जसुभद्रवेणी
नीलाभ्रशोभाललिता च वेणी ।
स्वर्णप्रभाभासुरमध्यवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४ ॥

विश्वेश्वरोत्तुङ्गकपर्दिवेणी
विरिञ्चिविष्णुप्रणतैकवेणी ।
त्रयीपुराणा सुरसार्धवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ५ ॥

माङ्गल्यसम्पत्तिसमृद्धवेणी
मात्रान्तरन्यस्तनिदानवेणी ।
परम्परापातकहारिवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६ ॥

निमज्जदुन्मज्जमनुष्यवेणी
त्रयोदयोभाग्यविवेकवेणी ।
विमुक्तजन्माविभवैकवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ७ ॥

सौन्दर्यवेणी सुरसार्धवेणी
माधुर्यवेणी महनीयवेणी ।
रत्नैकवेणी रमणीयवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ८ ॥

सारस्वताकारविघातवेणी
कालिन्दकन्यामयलक्ष्यवेणी ।
भागीरथीरूपमहेशवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ ९ ॥

श्रीमद्भवानीभवनैकवेणी
लक्ष्मीसरस्वत्यभिमानवेणी ।
माता त्रिवेणी त्रयीरत्नवेणी
श्रीमत्प्रयागे जयति त्रिवेणी ॥ १० ॥

त्रिवेणीदशकं स्तोत्रम् प्रातर्नित्यं पठेन्नरः ।
तस्य वेणी प्रसन्ना स्याद्विष्णुलोकं स गच्छति ॥ ११ ॥

इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रम् ।

triveni,triveni plant in hindi,triveni sangam prayagraj in hindi,triveni stotram in telugu,triveni stotram in sanskrit,mahishasura mardini stotra in hindi,triveni stotram,triveni stotram new,gayatri mantra meaning in hindi,triveni stotram song,vol. 9 triveni stotram,methi paratha in hindi,hindi news,triveni ghat,hindi,methi chapathi in hindi,triveni sangam dhyan awgp,mahishasura mardini stotra with hindi lyrics and meaning,arvind trivedi family

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *