Advaitha lakshanam in hindi

Advaitha lakshanam in hindi

Advaitha lakshanam in hindi

images 44 3

अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम्
मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ ॥

अविकार्यमनाख्येयमद्वैतमनुभूयते
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ ॥

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः
निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ ॥

मनोदृष्टमिदं सर्वं यत्किञ्चित्सदराचरम्
मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ ॥

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ ॥

कर्मणो भावनाचेयं सा ब्रह्मपरिपन्थिनी
कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ ॥

advaita,gita in hindi,advaita vedanta,hindu,hindi me bhagavad gita,sannyas lakshana,totak chhand in sanskrit,bhagavad gita in detail,padartha lakshana,hindu shastra,what is dvaita advaita and vishishtadvaita,dvaita advaita and vishishtadvaita,lalitha sahasranamam in telugu,vishishta advaitam in telugu,hindu scriptures in english,vedic girl baby names in lalitha sahasranamam,visishta advaitham,bhagatyaga lakshana und ayam atma brahma,advaita academy

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *