Sankashta Nashana Vishnu Stotram lyrics in hindi

Sankashta Nashana Vishnu Stotram lyrics in hindi

Sankashta Nashana Vishnu Stotram lyrics in hindi

images 2023 12 18T213754.788 3

नारद उवाच ।
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥

देवा ऊचुः ।
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशङ्खपद्मारिहस्ताय तेऽस्तु ॥ २ ॥

रमावल्लभायाऽसुराणां निहन्त्रे
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे
शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥

नमो दैत्यसन्तापितामर्त्यदुःखा-
-चलध्वंसदम्भोलये विष्णवे ते ।
भुजङ्गेशतल्पेशयाना[या]ऽर्कचन्द्र-
-द्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥ ४ ॥

नारद उवाच ।
सङ्कष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥ ५ ॥

इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशन विष्णु स्तोत्रम् ।

sankashta nasana vishnu stotram,sankashta nasana vishnu stotram in telugu,sankashta nasana vishnu stotram by ashalatha,sankat nashan stotra,sankat nashan ganesh stotra,sankashta nasana vishnu stotram telugu with lyrics,sankata nasana stotram,sankat nashan ganesh stotram,daridra nashan vishnu stotram,sankat nashan,sankat nashan stotram,ganesh sankat nashan stotram,shri sankata nashanam ganapati stotram,sankat nashan ganpati stotra,sankata nashana,nashana

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *