Sri Adisesha Stavam lyrics in hindi

Sri Adisesha Stavam lyrics in hindi

Sri Adisesha Stavam lyrics in hindi

images 2023 12 20T181552.446 3

श्रीमद्विष्णुपदाम्भोज पीठायुत फणातलम् ।
शेषत्वैक स्वरूपं तं आदिशेषमुपास्महे ॥ १ ॥

अनन्तां दधतं शीर्षैः अनन्तशयनायितम् ।
अनन्ते च पदे भान्तं तं अनन्तमुपास्महे ॥ २ ॥

शेषे श्रियःपतिस्तस्य शेषभूतं चराचरम् ।
प्रथमोदाहृतिं तत्र श्रीमन्तं शेषमाश्रये ॥ ३ ॥

वन्दे सहस्रस्थूणाख्य श्रीमहामणिमण्डपम् ।
फणा सहस्ररत्नौघैः दीपयन्तं फणीश्वरम् ॥ ४ ॥

शेषः सिंहासनी भूत्वा छत्रयित्वा फणावलिम् ।
वीरासनेनोपविष्टे श्रीशेऽस्मिन्नधिकं बभौ ॥ ५ ॥

पर्यङ्कीकृत्य भोगं स्वं स्वपन्तं तत्र माधवम् ।
सेवमानं सहस्राक्षं नागराजमुपास्महे ॥ ६ ॥

शरदभ्ररुचिः स्वाङ्क शयित श्यामसुन्दरा ।
शेषस्य मूर्तिराभाति चैत्रपर्व शशाङ्कवत् ॥ ७ ॥

सौमित्री भूय रामस्य गुणैर्दास्यमुपागतः ।
शेषत्वानुगुणं शेषः तस्यासीन्नित्यकिङ्करः ॥ ८ ॥

अत्त्वालोकान् लयाम्बोधौ यदा शिशयिषुर्हरिः ।
वटपत्रतनुः शेषः तल्पं तस्याभवत्तदा ॥ ९ ॥

पादुकीभूत रामस्य तदाज्ञां परिपालयन् ।
पारतन्त्र्येऽति शेषे त्वं शेष तां जानकीमपि ॥ १० ॥

चिरं विहृत्य विपिने सुखं स्वपितुमिच्छतोः ।
सीताराघवयोरासेदुपधानां फणीश्वरः ॥ ११ ॥

देवकीगर्भमाविश्य हरेस्त्रातासि शेष भोः ।
सत्सन्तानार्थिनस्तस्मात् त्वत्प्रतिष्टां वितन्वते ॥ १२ ॥

गृहीत्वा स्वशिशुं याति वसुदेवे व्रजं द्रुतम् ।
वर्ष त्री भूय शेष त्वं तं रिरक्षिषुरन्वगाः ॥ १३ ॥

प्रसूनद्भिः फणारत्नैः निकुञ्जे भूय भोगिराट् ।
राधामाधवयोरासीत् सङ्केतस्थानमुत्तमम् ॥ १४ ॥

भगवच्छेषभूतैस्त्वं अशेषैः शेष गीयसे ।
आदिशेष इति श्रीमान् सार्थकं नाम ते ततः ॥ १५ ॥

अनन्तश्चास्मि नागानां इति गीतासु सन्नुतः ।
अनन्तोऽनन्तकैङ्कर्य सम्पदाप्येत्यनन्त ताम् ॥ १६ ॥

अहो विविधरोऽप्येषः शेषः श्रीपति सेवनात् ।
सहस्रशीर्ष्योऽनन्तोऽभूत् सहस्राक्षः सहस्रपात् ॥ १७ ॥

हरेः श्रीपाद चिह्नानि धत्ते शीर्षैः फणीश्वरः ।
चिह्नानि स्वामिनो दासैः धर्तव्यानिति बोधयन् ॥ १८ ॥

अनन्त सेविनः सर्वे जीर्णां त्वचमिवोरगः ।
विमुच्य विषयासक्तिं शेषत्वे कुर्वते रतिम् ॥ १९ ॥

श्री श्रीशनाय साहस्रीं युगपत्परिकीर्तयन् ।
सहस्रवदनः शेषो नूनं द्विरसनोऽभवत् ॥ २० ॥

अन्योन्य वैरमुत्सृज्य फणीश्वर खगेश्वरौ ।
शयनं वाहनं विष्णोः अभूतां त्वत्पदाश्रयौ ॥ २१ ॥

वपुः शब्दमनोदोषान्विरस्य शृतिगोचरम् ।
दर्शयन्तं परब्रह्मं तं शेषं समुपास्महे ॥ २२ ॥

शेषतल्पेन रङ्गेशः शेषाद्रौ वेङ्कटेश्वरः ।
हस्ति कालेश्वरः शेष भूषणेन विराजते ॥ २३ ॥

भवत्पादुकात्वं ते महत्त्वा पादुको गुणः ।
शिरसा धारयन्ति त्वां भक्त्या शेषयः स मे ॥ २४ ॥

भागवत शेषतायाः महत्त्वमावेदयन्नयं शेषः ।
गुरुरस्य वामपादे विष्णोर्वाहस्य वीरकटकमाभूत् ॥ २५ ॥

शेषः पीताम्बरं विष्णोः तद्विष्णुधृतमम्बरम् ।
शेषवस्त्रमिति ख्यात्या भक्त सम्मान्यतां गतम् ॥ २६ ॥

दुर्मतिं जननीं त्यक्त्वा श्रीपतिं शरणं गतः ।
तेन दत्त्वाभयोऽनन्तः तस्यासेन्नित्यकिङ्करः ॥ २७ ॥

गर्गाय मुनये ज्योतिर्विद्यां यः समुपादिशत् ।
देवर्षिगणसम्पूज्यं तं अनन्तमुपास्महे ॥ २८ ॥

वन्देऽनन्तं मुदाभान्तं रुचा श्वेतं सुरार्चितम् ।
हरिपादाब्ज शरणं तदीयास्याब्ज तोषणम् ॥ २९ ॥

श्रीमते विष्णुभक्ताय शङ्खचक्रादिधारिणे ।
वारुणी कीर्ति सहितायानन्तायास्तु मङ्गलम् ॥ ३० ॥

इमं स्तुतिं अनन्तस्य भक्त्या नित्यं पठन्ति ये ।
सर्पबाधा न तेषां स्यात् पुत्रिणः स्युः हरेः प्रियाः ॥ ३१ ॥

इति श्रीआदिशेष स्तवम् ॥

vishnu stavam,adisesha astakam,adisesha,sri stavam,sri varadaraja stavam,varadaraja stavam,vishnu stavanam,aadi sesha ananta sayana mantra,aadi sesha ananta sayana stotram,vishnu stavanam by ashalatha,sri shiva,vishnu stavanam telugu,vishnu stavanam in telugu,vishnu stavanam telugu with lyrics,aadi sesha ananta sayana song telugu,ashtaksharam,mahalakshmi kavacham,aadi sesha ananta sayana devotional song,shiridi sainath,shiridi sai baba

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *