Sri Garuda Dwadasa Nama Stotram lyrics in hindi

Sri Garuda Dwadasa Nama Stotram lyrics in hindi

Sri Garuda Dwadasa Nama Stotram lyrics in hindi

images 2023 12 20T182853.146 2

सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।
जितान्तकं विषारिं च अजितं विश्वरूपिणम् ॥ १

गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ।
द्वादशैतानि नामानि गरुडस्य महात्मनः ॥ २

यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽपि वा ।
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ॥ ३

सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ४

इति श्री गरुड द्वादशनाम स्तोत्रम् ।

krishna dwadash naam stotram in hindi,garuda stotram,narasimha dwadasa nama stotram,garuda,aditya hrudayam stotram in hindi,garuda gamana,hanuman dwadasa nama stotram,varahi dwadash nama stotram,garuda gamana tava,shri garuda dwadashanamam,narasimha dwadasa nama stotram lyrics,sri lakshmi narasimha dwadasa nama stothram,hindu,sri venkatesa dwadasa nama stotram,garuda stotram with lyrics,sani dwadash nama stotra,narasimha dwadasa nama stotram telugu lyrics

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *