Sri Garuda Kavacham lyrics in hindi

Sri Garuda Kavacham lyrics in hindi

Sri Garuda Kavacham lyrics in hindi

images 2023 12 20T221802.660 3

अस्य श्री गरुड कवच स्तोत्रमन्त्रस्य नारद ऋषिः वैनतेयो देवता अनुष्टुप्छन्दः मम गरुड प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

शिरो मे गरुडः पातु ललाटं विनतासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥ १ ॥

नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥ २ ॥

हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥ ३ ॥

स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । [*सर्वदा*]
नाभिं पातु महातेजाः कटिं पातु सुधाहरः ॥ ४ ॥

ऊरू पातु महावीरः जानुनी चण्डविक्रमः ।
जङ्घे दण्डायुधः पातु गुल्फौ विष्णुरथः सदा ॥ ५ ॥

सुवर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तथा ।
रोमकूपानि मे वीरः त्वचं पातु भयापहः ॥ ६ ॥

इत्येवं दिव्यकवचं पापघ्नं सर्वकामदं ।
यः पठेत्प्रातरुत्थाय विषदोषं प्रणश्यति ॥ ७ ॥

त्रिसन्ध्यं यः पठेन्नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥ ८ ॥

एकवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः ।
वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥ ९ ॥

इति श्री नारद गरुड संवादे गरुडकवचम् ।

garuda kavacham,sri garuda kavacham,garuda,garud puran katha in hindi,garuda mantra,sri garuda kavacham in tamil,garuda kavacham in telugu,garuda kavacha stotram,kavacham,garuda gamana,garuda panchami,garuda kavacham song,garuda kavacham with lyrics,garuda kavacham telugu,garuda gamana tava,garuda mantra in hindi,garuda kavacham in telugu lyrics,garuda gayatri mantra in tamil,garuda kavacha stotram in telugu,garuda kavach,garuda dandakam

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *