Sri Pundarikaksha Stotram lyrics in hindi

Sri Pundarikaksha Stotram lyrics in hindi

Sri Pundarikaksha Stotram lyrics in hindi

images 2023 12 19T123057.879 3

वराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १ ॥

विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २ ॥

आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३ ॥

सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४ ॥

शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५ ॥

शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६ ॥

नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७ ॥

इति श्री पुण्डरीकाक्ष स्तोत्रम् ।

vishnu stotram,stotram,namaste pundarikaksha,shri hari stotram,stotra,pundari kaksha stotra,vishnu stotram lyrics,#pundarikaksha,narayana stotram,vishnu sahasranama stotram,vishnu sahasranaam stotram,shri vishnu stotra,vishnu sahasranama stotra,jitante stotram,sree vishnu sahasra nama stotram,mahalakshmi stotram,namaste pundarikaksha namaste puru,anthayu neeve hari pundarikaksha,namaste pundarikaksha namaste purushothama

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *