Vishwanatha Nagari Stava in hindi

Vishwanatha Nagari Stava in hindi
images 22 3

Vishwanatha Nagari Stava in hindi

स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १ ॥

यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्य निचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २ ॥

सर्वदाऽमरगणैश्चवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३ ॥

यत्र तीर्थममला मणिकर्णिका या सदाशिव सुखप्रदायिनी ।
या शिवेन रचिता निजायुधैः विश्वनाथनगरी गरीयसी ॥ ४ ॥

सर्वतीर्थकृतमज्जनपुण्यैर्जन्मजन्मसुकृतैः खलु लभ्या ।
प्राप्यते भव भवार्तिनाशिनि विश्वनाथनगरी गरीयसी ॥ ५ ॥

यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते मरणमात्रतः सदा ।
नाखिलामरगणैश्चवन्दिता विश्वनाथनगरी गरीयसी ॥ ६ ॥

यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी ।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी ॥ ७ ॥

यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी ।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ८ ॥

विश्वनाथनगरीस्तवं शुभं
यः पठेत् प्रयतमानसः सदा ।
पुत्रदारगृहलाभमव्ययं
मुक्तिमार्गमनघं लभेत्सदा ॥ ९ ॥

इति श्रीवेदव्यासविरचित काश्यष्टकं नाम विश्वनाथनगरीस्तवम् ।vishwanatha nagari stava,parshwanath bhagwan story in hindi,1st anglo maratha war in hindi,first anglo maratha war in hindi,jain stavan,vishwanatha stava,vishwanaatha stava,vishwanatha nagari stothram,vishvanatha stava,vishwanatha stawa,jain stories in hindi,vishwanath,cartoon in hindi,vishwanath nagri stotram,motu patlu cartoon in hindi,cartoon movie in hindi,moral stories in hindi,cartoon movies in hindi,vishwanatha stav,vishvanath nagari

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *