Pitru Tarpanam in hindi

Pitru Tarpanam in hindi

Pitru Tarpanam in hindi पितृ तर्पणम् शुचिः –अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।यः स्मरेत् पुण्डरीकाक्षं…
Atma Panchakam in hindi

Atma Panchakam in hindi

Atma Panchakam in hindi नाऽहं देहो नेन्द्रियाण्यन्तरङ्गंनाऽहङ्कारः प्राणवर्गो न चाऽहम् ।दारापत्यक्षेत्रवित्तादिदूर-स्साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥…
Vishwanatha Nagari Stava in hindi

Vishwanatha Nagari Stava in hindi

Vishwanatha Nagari Stava in hindi स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १ ॥…
Sri Tulasi Slokam in hindi

Sri Tulasi Slokam in hindi

Sri Tulasi Slokam in hindi यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।यदग्रे सर्ववेदाश्च तुलसि त्वां नमाम्यहम् ॥नमस्तुलसि…
Sri Godavari Ashtakam in hindi

Sri Godavari Ashtakam in hindi

Sri Godavari Ashtakam in hindi वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा ।स्वसाराद्या जनोद्धर्त्री पुत्री सह्यस्य गौतमी ॥ १ ॥ सुरर्षिवन्द्या…
Brahma Jnanavali Mala in hindi

Brahma Jnanavali Mala in hindi

Brahma Jnanavali Mala in hindi सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ १ ॥…