Slokas for Kids in hindi

Slokas for Kids in hindi

Slokas for Kids in hindi

images 39 3

गुरु –
गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

दीपं –
शुभं करोति कल्याणं आरोग्यं धन सम्पदः ।
शत्रुबुद्धि विनाशाय दीप ज्योतिर्नमोऽस्तु ते ॥

दीपो ज्योतिर् परब्रह्म दीपो ज्योतिर् जनार्दनम् ।
दीपो हरतु मे पापं सन्ध्या दीप नमोऽस्तु ते ॥

गणेश –
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

सरस्वती –
या कुन्देन्दु तुषार हार धवला या शुभ्रवस्त्रान्विता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥

श्री राम –
रामाय रामभद्राय रामचन्द्राय वेदसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥

श्री राम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥

हनुमान् –
मनोजवं मारुत तुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ॥

विष्णु –
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

कृष्ण –
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्द माधवम् ॥

श्रीमद्भगवद्गीता –
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् ।
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीम् ।
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥

शिव –
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम् ।
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥

अन्नपूर्णा –
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥

माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥

समर्पणं –
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥

शान्ति –
ओं सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ।
ओं शान्तिः शान्तिः शान्तिः ॥


slokas for kids,sanskrit slokas for kids,slokas in sanskrit,shlokas for kids,slokas in hindi,sanskrit slokas,slokas for kids in telugu,sanskrit slokas for evening,sanskrit slokas for morning,sanskrit shlokas for class 7,sanskrit slokas for competition,sanskrit slokas for children with lyrics,sanskrit shlokas for students,sanskrit slokas with meaning in hindi,slokas,sanskrit slokas with meaning in hindi on vidya,sanskrit shlokas with meaning in hindi

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *