Yati Panchakam in hindi

Yati Panchakam in hindi

Yati Panchakam in hindi

images 46 3

वेदान्तवाक्येषु सदा रमन्तः
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ १ ॥

मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
श्रियं च कन्थामिव कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥

देहादिभावं परिमार्जयन्तः
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥

स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥

ब्रह्माक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥

कौपीनपञ्चरत्नस्य मननं याति यो नरः ।
विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥

इति श्री शङ्करभगवत्पाद विरचितं यतिपञ्चकम् ॥

kaupina panchakam hindi,panchakam,yati panchakam,kaupina panchakam,sadhan panchakam with english hindi meaning,kaupeena panchakam in telugu,kashi panchakam hindi,yati panchakam with lyrics,kaupina panchakam meaning,sadhana panchakam,kaupina panchakam lyrics,kaupina panchakam stotram,kaupina panchakam sanskrit,kaupina panchakam with lyrics,mathru panchakam in telugu,swami vivekananda quotes in hindi,brahmacharya sadhana in hindi

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *