Sri Narayana Stotram 3 lyrics in hindi

Sri Narayana Stotram 3 lyrics in hindi

Sri Narayana Stotram 3 lyrics in hindi

images 2023 12 20T124114.493 3

नारायणाय शुद्धाय शाश्वताय ध्रुवाय च ।
भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥ १ ॥

शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च ।
घोररूपाय महते युगान्तकरणाय च ॥ २ ॥

विश्वाय विश्वदेवाय विश्वेशाय महात्मने ।
सहस्रोदरपादाय सहस्रनयनाय च ॥ ३ ॥

सहस्रबाहवे चैव सहस्रवदनाय च ।
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥ ४ ॥

ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः ।
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥ ५ ॥

बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे ।
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥ ६ ॥

हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे ।
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥ ७ ॥

गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते ।
सम्राडुग्रे सङ्कृतये विरजे सम्भवे भवे ॥ ८ ॥

वृषाय वृषरूपाय विभवे भूर्भुवाय च ।
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥ ९ ॥

अच्युताय तुषाराय वीराय च समाय च ।
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥ १० ॥

सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने ।
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥ ११ ॥

किरीटिने सुकेशाय वासुदेवाय शुष्मिणे ।
बृहदुक्थ्यसुषेणाय युग्मे दुन्दुभये तथा ॥ १२ ॥

भयेसखाय विभवे भरद्वाजाभयाय च ।
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥ १३ ॥

पुनर्वसुभृतत्वाय जीवप्रभविषाय च ।
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥ १४ ॥

ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः ।
श्रीपद्मायात्मसदृशे धरणीधारणे परे ॥ १५ ॥

सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः ।
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥ १६ ॥

केशवाय सुकेशाय रश्मिकेशाय भूरिणे ।
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥ १७ ॥

नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे ।
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे ॥ १८ ॥

मुनये ज्वरमुक्तायि ज्वराधिपतये नमः ।
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे ॥ १९ ॥

तपोब्रह्मनिधानाय युगपर्यायिणे नमः ।
शरणाय शरण्याय शक्तेष्टशरणाय च ॥ २० ॥

नमः सर्वभवेशाय भूतभव्यभवाय च ।
पाहि मां देवदेवेश कोऽप्यजोऽसि सनातनः ॥ २१ ॥

एवं गतोऽस्मि शरणं शरण्यं ब्रह्मयोनिनाम् ।
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत ॥ २३ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि नारायणस्तोत्रम् सम्पूर्णम् ।

narayan stotra in hindi,narayana stotram in hindi,narayana stotram hindi,narayan kavach in hindi,narayana stotram,narayana,narayan stotra,laxmi narayan,narayan,narayana stotram with lyrics,narayan dhun,shri narayan stotram,shriman narayan narayan,shreeman narayan narayan,lakshmi narayana stotram,narayan stotram,hindi narayan stotra,narayana stotram hindi mein,narayana stotram lyrics,narayan kavach hindi mein,narayan ashtakam in hindi,hindu dhun

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *