Dhati Panchakam in hindi

Dhati Panchakam in hindi

Dhati Panchakam in hindi

images 41 3

पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥

पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः ।
मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १ ॥

पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥

चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥

त्रय्या माङ्गल्यसूत्रं त्रिथायुगपयुग रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयविदां सम्बदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥

पाषण्डसागरमहाबडबामुखाग्निः
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणि मण्डपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ ५ ॥

dhati panchakam,ghati panchakam,madhurashtakam in hindi,suktam in hindi,sri suktam in hindi,kaupina panchakam,hindi devi bhakti geet,’hindi bhakti songs,yati panchakam,kaupina panchakam meaning,bhakti,kaupina panchakam telugu,kaupina panchakam stotram,hindi,bhakti bhajan,hindi action movies,hindi devotional”,hindi bhets,hindi bhent,hindi album,sri suktam in marathi,shanti path,shanti paath,suktam in sanskrit,sidharth bhakti bhajan

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *