Sri Sudarshana Chakra Stava lyrics in hindi

Sri Sudarshana Chakra Stava lyrics in hindi

Sri Sudarshana Chakra Stava lyrics in hindi

images 87 3

बलिरुवाच ।
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ १ ॥

सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ २ ॥

दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ३ ॥

यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ४ ॥

धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५ ॥

समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ६ ॥

यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणम् ।
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनम् ॥ ७ ॥

भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरम् ।
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनम् ॥ ८ ॥

नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलम् ।
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनम् ॥ ९ ॥

स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ १० ॥

दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ११ ॥

करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ १२ ॥

स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभम् ।
प्रसीद सम्युगेऽरिणां सुदर्शनसुदर्शनम् ॥ १३ ॥

विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ।
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ १४ ॥

इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्याये बलि कृत चक्र स्तवः ।

narayan kavach in hindi,india,sudarshana chakra,narayan kavach meaning in hindi,sudarshan chakra,sudharshana chakra,durga kavach in hindi,sudarshan chakra ke mantra,powerful sudarshan chakra mantra,sudarshan chakra mantra for protection,amogh lila prabhu lecture in hindi,hindi,narayan kavach hindi mein,hindu,narayan kavach in sanskrit,sudharshana,sudharshana mantra,sudharshana sahasranama,matsyavatara story in english,hindi serials,sri chakra

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *